Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥



तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

सम्भाव्यः सर्वदुष्टघ्नः पातु click here स्वस्थानवल्लभः ॥ २०॥

 

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

मियन्ते साधका येन विना श्मशानभूमिषु।



दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

Report this wiki page